Atha dvitīyaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अथ द्वितीयं प्रकरणम्

atha dvitīyaṃ prakaraṇam|



pūrvamaṣṭavidhā vādadharmā uktāḥ| atha nigraha[sthāna]dharmān vakṣyāmaḥ|



nanu katame vādadharmāḥ| (atrocyate) yathā catvāri mahābhūtāni prajñaptireva| kasmāt| rūpādidharmatvādeva| aparaḥ punarāha| catvāri mahābhūtāni tattvataḥ santi| kathametajjñātam| kāṭhinyaṃ pṛthivīdharmo yāvaccalatvaṃ vāyudharmaḥ| tatsaditi jñeyam| etacca prativiruddham| tasmādvivādaḥ| yathā vā| pṛthivī śarīrakāraṇameva| aparāṇi mahābhūtānyapi tathā| atra dūṣaṇam| pṛthivyādi sarvavastusādhanasamarthaṃ sat, kathaṃ śarīramātraṃ sādhayediti nātra vivādaḥ| yadyevaṃ na syāttadā vāda ityucyate|



nanu kāni nigrahasthānāni| (atrocyate) yathā śabdo nityo'mūrtatvādākāśavat|



atra dūṣaṇam| yadyapi śabdo'mūrtaḥ| tathāpyaindriyakaḥ, saṃpratighaḥ, ghaṭavatkṛtakaḥ| api tvākāśe 'kṛtake kathaṃ tadṛṣṭāntalābhaḥ| etannigrahasthānamityucyate|



atha ghaṭo mūrta ityanityaḥ śabdasya tvamūrtatvāt kathaṃ tadṛṣṭāntalābhaḥ|



atra dūṣaṇam| śabdo ghaṭabhinno'pyaindriyakaḥ śrāvaṇatvāt| tasmādanityaḥ|



nanu kasyārthasyānigrahasthānatvāpattiḥ| saṃskārā vijñānañca kṛtakatvādanityam| nirvāṇamakṛtakatvānnityam| etadvākyaṃ samyakpadarasam| etaducyate 'nigrahasthānam|



nanu kiṃ vacanaṃ dūṣayitavyam| cuayte| vākyavaiparītyaṃ, asaddhetusthāpanaṃ, udāharaṇavaiṣamyañcaitaddūṣayitavyam|



yatha saṃjñā saṃyojanocchedikā, ityukte kaścit pṛcchet| kathaṃ saṃjñā samyojanocchedikā| jñānasya saṃjñāta utpādaṃ pūrvamanutkā saṃjñāmātrakathanādvākyavaiparītyamitīdaṃ dūṣaṇīyam|



nanu kathaṃ punaretadvākyamucyate| asidvasthāpanānnigrahasthānāpattijñāpanārthamuktam|



aparañca| anuyojyānanuyogaḥ| prativaktavye 'prativaktavyata| trirabhihitasya parairavijñātam| trirabhihitasya svayamavijñānam| etāni nigrahasthānāni|



anyacca| pareṇa vivadamānastadvikalatāṃ nāvagacchati| anyastu vadati| eṣo'rthaḥ mithyaiva, kiṃ bhavānnopalabhate tadā nigrahasthānam|



anyacca| parasya samyagarthe doṣasamārope'pi nigrahasthānam|



anyacca| vādinoktaṃ sarvairvijñātamapyasāveva (prativādī) nāvagacchati cettadapi nigrahasthānam| praśno'pi tadvat| etāni nigrahasthānāni vādasya mahākaṇṭakāni gambhīraduḥkhāni jñeyāni, drutañca heyāni|



nanu praśnāḥ katividhāḥ| ucyate| trividhāḥ| yathā vacanasamaḥ, arthasamaḥ, hetusamaśca| yadi vādinastaistribhiḥ praśnottarāṇi na kurvanti tadvibhrāntam| yadyeteṣāṃ trayāṇāmuttarāṇāmanyatamaṃ nyūnaṃ syāttadasampannam|



yadi vadedahamevamprakārān trīn praśnānnāvagacchāmi mama yathājñānamanyonyaṃ praṣṭavyaṃ, tadā'doṣaḥ|



vākyasamaḥ yathā| ātmā nāstītyukte tadvākyāśrayeṇa praśnaḥ| ayaṃ vākyasama ityucyate|



arthasamaḥ tanmatopādānamevāyamarthasama ityucyate|

hetusamaḥ| paramanogaterutpādakasya hetorjñāmayaṃ hetusama ityucyate|



evaṃ sāmarthye satye nigrahasthānamityucyate|



yadyatidrutaṃ vadecchrotāraśca nāvagaccheyustadapi nigrahasthānam|



athaitāvamātramaparāṇi vā santi| atrocyate| santyeva yathā nyūnaṃ, adhikam nirarthakaṃ, aprāptakālaṃ, punaruktaṃ pratijñāsannyāsa ityādīni nigrahasthānānītyucyante|



yadyevamādi pūrvapakṣī vadet, tadā nigrahasthānāpattiḥ|

atha pratijñāvirodhaḥ| yathā vijñānaṃ nityam| kasmāt| vijñānasya hi dvaividhyam| vijñānotpāttirvijñākriyā ca|



ghaṭasyāpi dvaividhyam, ghaṭotpattirghaṭakriyā ca| evaṃ vijñānamutpādyamānameva sakriyaṃ tasmānnityam| ghaṭasya tūtpattyanantaraṃ sakriyatvam, tasmādanityatvam|



atra dūṣaṇam| utpattāveva sakriyatvānnityamiti ceddīpasyāpyutpattāveva sakriyatvānnityatvaprasaṅgaḥ| atha dīpaścakṣuṣā dṛṣṭaḥ syāt, śabdaśca śravaṇena śrūyata iti kathaṃ dṛṣṭāntopapattiḥ| etatpratijñāsannyāsanigrahasthānam|



aparañca| kecidvadantyātmā nitya iti| kathaṃ jñātam| anaindriyakatvāt| yathā ākāśo'naindriyakatvānnityaḥ|



atra dūṣaṇam| paramāṇavo'nindriyakā api tvanityāḥ|

atrocyate| ātmā'kṛtakatvānnityaḥ paramāṇavastu kṛtakatvādanityāḥ|



atra dūṣaṇam| anupalabdheriti bhavatā pūrvamuktam| adhunā cākṛtakatvādibyucyate| ayaṃ pratijñāvirodhaḥ|



nanūcyate 'haṃ virodhīti cebhdavāṃstu mama vacanaṃ pratikūlayan katham virodhau na syāt|



kiñca kathametadyuktisaham| yadvi viruddhamityucyate mayā, sā bhavata eva vacanasya pūrvoktenārthan pratikūlatā| tasmādviruddhamityuktam|



anyacca| bhavatā pūrvamuktamaspaṣṭatvānme saṃśaya utpanna iti| nāhaṃ bhavadvirodhītyevaṃ saṃśayena virodhaḥ| etadapi nigrahasthānamiti|



||iti dvitīyaṃ prakaraṇam||